Declension table of ?nāyayiṣyat

Deva

NeuterSingularDualPlural
Nominativenāyayiṣyat nāyayiṣyantī nāyayiṣyatī nāyayiṣyanti
Vocativenāyayiṣyat nāyayiṣyantī nāyayiṣyatī nāyayiṣyanti
Accusativenāyayiṣyat nāyayiṣyantī nāyayiṣyatī nāyayiṣyanti
Instrumentalnāyayiṣyatā nāyayiṣyadbhyām nāyayiṣyadbhiḥ
Dativenāyayiṣyate nāyayiṣyadbhyām nāyayiṣyadbhyaḥ
Ablativenāyayiṣyataḥ nāyayiṣyadbhyām nāyayiṣyadbhyaḥ
Genitivenāyayiṣyataḥ nāyayiṣyatoḥ nāyayiṣyatām
Locativenāyayiṣyati nāyayiṣyatoḥ nāyayiṣyatsu

Adverb -nāyayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria