Declension table of ?nāyayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenāyayiṣyamāṇam nāyayiṣyamāṇe nāyayiṣyamāṇāni
Vocativenāyayiṣyamāṇa nāyayiṣyamāṇe nāyayiṣyamāṇāni
Accusativenāyayiṣyamāṇam nāyayiṣyamāṇe nāyayiṣyamāṇāni
Instrumentalnāyayiṣyamāṇena nāyayiṣyamāṇābhyām nāyayiṣyamāṇaiḥ
Dativenāyayiṣyamāṇāya nāyayiṣyamāṇābhyām nāyayiṣyamāṇebhyaḥ
Ablativenāyayiṣyamāṇāt nāyayiṣyamāṇābhyām nāyayiṣyamāṇebhyaḥ
Genitivenāyayiṣyamāṇasya nāyayiṣyamāṇayoḥ nāyayiṣyamāṇānām
Locativenāyayiṣyamāṇe nāyayiṣyamāṇayoḥ nāyayiṣyamāṇeṣu

Compound nāyayiṣyamāṇa -

Adverb -nāyayiṣyamāṇam -nāyayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria