Declension table of ?ninīṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeninīṣamāṇā ninīṣamāṇe ninīṣamāṇāḥ
Vocativeninīṣamāṇe ninīṣamāṇe ninīṣamāṇāḥ
Accusativeninīṣamāṇām ninīṣamāṇe ninīṣamāṇāḥ
Instrumentalninīṣamāṇayā ninīṣamāṇābhyām ninīṣamāṇābhiḥ
Dativeninīṣamāṇāyai ninīṣamāṇābhyām ninīṣamāṇābhyaḥ
Ablativeninīṣamāṇāyāḥ ninīṣamāṇābhyām ninīṣamāṇābhyaḥ
Genitiveninīṣamāṇāyāḥ ninīṣamāṇayoḥ ninīṣamāṇānām
Locativeninīṣamāṇāyām ninīṣamāṇayoḥ ninīṣamāṇāsu

Adverb -ninīṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria