Declension table of ?ninīṣitavya

Deva

MasculineSingularDualPlural
Nominativeninīṣitavyaḥ ninīṣitavyau ninīṣitavyāḥ
Vocativeninīṣitavya ninīṣitavyau ninīṣitavyāḥ
Accusativeninīṣitavyam ninīṣitavyau ninīṣitavyān
Instrumentalninīṣitavyena ninīṣitavyābhyām ninīṣitavyaiḥ ninīṣitavyebhiḥ
Dativeninīṣitavyāya ninīṣitavyābhyām ninīṣitavyebhyaḥ
Ablativeninīṣitavyāt ninīṣitavyābhyām ninīṣitavyebhyaḥ
Genitiveninīṣitavyasya ninīṣitavyayoḥ ninīṣitavyānām
Locativeninīṣitavye ninīṣitavyayoḥ ninīṣitavyeṣu

Compound ninīṣitavya -

Adverb -ninīṣitavyam -ninīṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria