Declension table of ?neṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeneṣyamāṇaḥ neṣyamāṇau neṣyamāṇāḥ
Vocativeneṣyamāṇa neṣyamāṇau neṣyamāṇāḥ
Accusativeneṣyamāṇam neṣyamāṇau neṣyamāṇān
Instrumentalneṣyamāṇena neṣyamāṇābhyām neṣyamāṇaiḥ neṣyamāṇebhiḥ
Dativeneṣyamāṇāya neṣyamāṇābhyām neṣyamāṇebhyaḥ
Ablativeneṣyamāṇāt neṣyamāṇābhyām neṣyamāṇebhyaḥ
Genitiveneṣyamāṇasya neṣyamāṇayoḥ neṣyamāṇānām
Locativeneṣyamāṇe neṣyamāṇayoḥ neṣyamāṇeṣu

Compound neṣyamāṇa -

Adverb -neṣyamāṇam -neṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria