Declension table of ?neṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeneṣyamāṇam neṣyamāṇe neṣyamāṇāni
Vocativeneṣyamāṇa neṣyamāṇe neṣyamāṇāni
Accusativeneṣyamāṇam neṣyamāṇe neṣyamāṇāni
Instrumentalneṣyamāṇena neṣyamāṇābhyām neṣyamāṇaiḥ
Dativeneṣyamāṇāya neṣyamāṇābhyām neṣyamāṇebhyaḥ
Ablativeneṣyamāṇāt neṣyamāṇābhyām neṣyamāṇebhyaḥ
Genitiveneṣyamāṇasya neṣyamāṇayoḥ neṣyamāṇānām
Locativeneṣyamāṇe neṣyamāṇayoḥ neṣyamāṇeṣu

Compound neṣyamāṇa -

Adverb -neṣyamāṇam -neṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria