Declension table of ?ninīṣantī

Deva

FeminineSingularDualPlural
Nominativeninīṣantī ninīṣantyau ninīṣantyaḥ
Vocativeninīṣanti ninīṣantyau ninīṣantyaḥ
Accusativeninīṣantīm ninīṣantyau ninīṣantīḥ
Instrumentalninīṣantyā ninīṣantībhyām ninīṣantībhiḥ
Dativeninīṣantyai ninīṣantībhyām ninīṣantībhyaḥ
Ablativeninīṣantyāḥ ninīṣantībhyām ninīṣantībhyaḥ
Genitiveninīṣantyāḥ ninīṣantyoḥ ninīṣantīnām
Locativeninīṣantyām ninīṣantyoḥ ninīṣantīṣu

Compound ninīṣanti - ninīṣantī -

Adverb -ninīṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria