Declension table of ?ninīṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeninīṣamāṇaḥ ninīṣamāṇau ninīṣamāṇāḥ
Vocativeninīṣamāṇa ninīṣamāṇau ninīṣamāṇāḥ
Accusativeninīṣamāṇam ninīṣamāṇau ninīṣamāṇān
Instrumentalninīṣamāṇena ninīṣamāṇābhyām ninīṣamāṇaiḥ ninīṣamāṇebhiḥ
Dativeninīṣamāṇāya ninīṣamāṇābhyām ninīṣamāṇebhyaḥ
Ablativeninīṣamāṇāt ninīṣamāṇābhyām ninīṣamāṇebhyaḥ
Genitiveninīṣamāṇasya ninīṣamāṇayoḥ ninīṣamāṇānām
Locativeninīṣamāṇe ninīṣamāṇayoḥ ninīṣamāṇeṣu

Compound ninīṣamāṇa -

Adverb -ninīṣamāṇam -ninīṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria