Conjugation tables of ?muṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmoṭayāmi moṭayāvaḥ moṭayāmaḥ
Secondmoṭayasi moṭayathaḥ moṭayatha
Thirdmoṭayati moṭayataḥ moṭayanti


MiddleSingularDualPlural
Firstmoṭaye moṭayāvahe moṭayāmahe
Secondmoṭayase moṭayethe moṭayadhve
Thirdmoṭayate moṭayete moṭayante


PassiveSingularDualPlural
Firstmoṭye moṭyāvahe moṭyāmahe
Secondmoṭyase moṭyethe moṭyadhve
Thirdmoṭyate moṭyete moṭyante


Imperfect

ActiveSingularDualPlural
Firstamoṭayam amoṭayāva amoṭayāma
Secondamoṭayaḥ amoṭayatam amoṭayata
Thirdamoṭayat amoṭayatām amoṭayan


MiddleSingularDualPlural
Firstamoṭaye amoṭayāvahi amoṭayāmahi
Secondamoṭayathāḥ amoṭayethām amoṭayadhvam
Thirdamoṭayata amoṭayetām amoṭayanta


PassiveSingularDualPlural
Firstamoṭye amoṭyāvahi amoṭyāmahi
Secondamoṭyathāḥ amoṭyethām amoṭyadhvam
Thirdamoṭyata amoṭyetām amoṭyanta


Optative

ActiveSingularDualPlural
Firstmoṭayeyam moṭayeva moṭayema
Secondmoṭayeḥ moṭayetam moṭayeta
Thirdmoṭayet moṭayetām moṭayeyuḥ


MiddleSingularDualPlural
Firstmoṭayeya moṭayevahi moṭayemahi
Secondmoṭayethāḥ moṭayeyāthām moṭayedhvam
Thirdmoṭayeta moṭayeyātām moṭayeran


PassiveSingularDualPlural
Firstmoṭyeya moṭyevahi moṭyemahi
Secondmoṭyethāḥ moṭyeyāthām moṭyedhvam
Thirdmoṭyeta moṭyeyātām moṭyeran


Imperative

ActiveSingularDualPlural
Firstmoṭayāni moṭayāva moṭayāma
Secondmoṭaya moṭayatam moṭayata
Thirdmoṭayatu moṭayatām moṭayantu


MiddleSingularDualPlural
Firstmoṭayai moṭayāvahai moṭayāmahai
Secondmoṭayasva moṭayethām moṭayadhvam
Thirdmoṭayatām moṭayetām moṭayantām


PassiveSingularDualPlural
Firstmoṭyai moṭyāvahai moṭyāmahai
Secondmoṭyasva moṭyethām moṭyadhvam
Thirdmoṭyatām moṭyetām moṭyantām


Future

ActiveSingularDualPlural
Firstmoṭayiṣyāmi moṭayiṣyāvaḥ moṭayiṣyāmaḥ
Secondmoṭayiṣyasi moṭayiṣyathaḥ moṭayiṣyatha
Thirdmoṭayiṣyati moṭayiṣyataḥ moṭayiṣyanti


MiddleSingularDualPlural
Firstmoṭayiṣye moṭayiṣyāvahe moṭayiṣyāmahe
Secondmoṭayiṣyase moṭayiṣyethe moṭayiṣyadhve
Thirdmoṭayiṣyate moṭayiṣyete moṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmoṭayitāsmi moṭayitāsvaḥ moṭayitāsmaḥ
Secondmoṭayitāsi moṭayitāsthaḥ moṭayitāstha
Thirdmoṭayitā moṭayitārau moṭayitāraḥ

Participles

Past Passive Participle
moṭita m. n. moṭitā f.

Past Active Participle
moṭitavat m. n. moṭitavatī f.

Present Active Participle
moṭayat m. n. moṭayantī f.

Present Middle Participle
moṭayamāna m. n. moṭayamānā f.

Present Passive Participle
moṭyamāna m. n. moṭyamānā f.

Future Active Participle
moṭayiṣyat m. n. moṭayiṣyantī f.

Future Middle Participle
moṭayiṣyamāṇa m. n. moṭayiṣyamāṇā f.

Future Passive Participle
moṭayitavya m. n. moṭayitavyā f.

Future Passive Participle
moṭya m. n. moṭyā f.

Future Passive Participle
moṭanīya m. n. moṭanīyā f.

Indeclinable forms

Infinitive
moṭayitum

Absolutive
moṭayitvā

Absolutive
-moṭayya

Periphrastic Perfect
moṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria