Declension table of ?moṭayamāna

Deva

MasculineSingularDualPlural
Nominativemoṭayamānaḥ moṭayamānau moṭayamānāḥ
Vocativemoṭayamāna moṭayamānau moṭayamānāḥ
Accusativemoṭayamānam moṭayamānau moṭayamānān
Instrumentalmoṭayamānena moṭayamānābhyām moṭayamānaiḥ moṭayamānebhiḥ
Dativemoṭayamānāya moṭayamānābhyām moṭayamānebhyaḥ
Ablativemoṭayamānāt moṭayamānābhyām moṭayamānebhyaḥ
Genitivemoṭayamānasya moṭayamānayoḥ moṭayamānānām
Locativemoṭayamāne moṭayamānayoḥ moṭayamāneṣu

Compound moṭayamāna -

Adverb -moṭayamānam -moṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria