Declension table of ?moṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemoṭayiṣyamāṇaḥ moṭayiṣyamāṇau moṭayiṣyamāṇāḥ
Vocativemoṭayiṣyamāṇa moṭayiṣyamāṇau moṭayiṣyamāṇāḥ
Accusativemoṭayiṣyamāṇam moṭayiṣyamāṇau moṭayiṣyamāṇān
Instrumentalmoṭayiṣyamāṇena moṭayiṣyamāṇābhyām moṭayiṣyamāṇaiḥ moṭayiṣyamāṇebhiḥ
Dativemoṭayiṣyamāṇāya moṭayiṣyamāṇābhyām moṭayiṣyamāṇebhyaḥ
Ablativemoṭayiṣyamāṇāt moṭayiṣyamāṇābhyām moṭayiṣyamāṇebhyaḥ
Genitivemoṭayiṣyamāṇasya moṭayiṣyamāṇayoḥ moṭayiṣyamāṇānām
Locativemoṭayiṣyamāṇe moṭayiṣyamāṇayoḥ moṭayiṣyamāṇeṣu

Compound moṭayiṣyamāṇa -

Adverb -moṭayiṣyamāṇam -moṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria