Declension table of ?moṭanīya

Deva

MasculineSingularDualPlural
Nominativemoṭanīyaḥ moṭanīyau moṭanīyāḥ
Vocativemoṭanīya moṭanīyau moṭanīyāḥ
Accusativemoṭanīyam moṭanīyau moṭanīyān
Instrumentalmoṭanīyena moṭanīyābhyām moṭanīyaiḥ moṭanīyebhiḥ
Dativemoṭanīyāya moṭanīyābhyām moṭanīyebhyaḥ
Ablativemoṭanīyāt moṭanīyābhyām moṭanīyebhyaḥ
Genitivemoṭanīyasya moṭanīyayoḥ moṭanīyānām
Locativemoṭanīye moṭanīyayoḥ moṭanīyeṣu

Compound moṭanīya -

Adverb -moṭanīyam -moṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria