Declension table of ?moṭya

Deva

MasculineSingularDualPlural
Nominativemoṭyaḥ moṭyau moṭyāḥ
Vocativemoṭya moṭyau moṭyāḥ
Accusativemoṭyam moṭyau moṭyān
Instrumentalmoṭyena moṭyābhyām moṭyaiḥ moṭyebhiḥ
Dativemoṭyāya moṭyābhyām moṭyebhyaḥ
Ablativemoṭyāt moṭyābhyām moṭyebhyaḥ
Genitivemoṭyasya moṭyayoḥ moṭyānām
Locativemoṭye moṭyayoḥ moṭyeṣu

Compound moṭya -

Adverb -moṭyam -moṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria