Declension table of ?moṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativemoṭayiṣyan moṭayiṣyantau moṭayiṣyantaḥ
Vocativemoṭayiṣyan moṭayiṣyantau moṭayiṣyantaḥ
Accusativemoṭayiṣyantam moṭayiṣyantau moṭayiṣyataḥ
Instrumentalmoṭayiṣyatā moṭayiṣyadbhyām moṭayiṣyadbhiḥ
Dativemoṭayiṣyate moṭayiṣyadbhyām moṭayiṣyadbhyaḥ
Ablativemoṭayiṣyataḥ moṭayiṣyadbhyām moṭayiṣyadbhyaḥ
Genitivemoṭayiṣyataḥ moṭayiṣyatoḥ moṭayiṣyatām
Locativemoṭayiṣyati moṭayiṣyatoḥ moṭayiṣyatsu

Compound moṭayiṣyat -

Adverb -moṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria