Declension table of ?moṭayat

Deva

MasculineSingularDualPlural
Nominativemoṭayan moṭayantau moṭayantaḥ
Vocativemoṭayan moṭayantau moṭayantaḥ
Accusativemoṭayantam moṭayantau moṭayataḥ
Instrumentalmoṭayatā moṭayadbhyām moṭayadbhiḥ
Dativemoṭayate moṭayadbhyām moṭayadbhyaḥ
Ablativemoṭayataḥ moṭayadbhyām moṭayadbhyaḥ
Genitivemoṭayataḥ moṭayatoḥ moṭayatām
Locativemoṭayati moṭayatoḥ moṭayatsu

Compound moṭayat -

Adverb -moṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria