Declension table of ?moṭitavat

Deva

MasculineSingularDualPlural
Nominativemoṭitavān moṭitavantau moṭitavantaḥ
Vocativemoṭitavan moṭitavantau moṭitavantaḥ
Accusativemoṭitavantam moṭitavantau moṭitavataḥ
Instrumentalmoṭitavatā moṭitavadbhyām moṭitavadbhiḥ
Dativemoṭitavate moṭitavadbhyām moṭitavadbhyaḥ
Ablativemoṭitavataḥ moṭitavadbhyām moṭitavadbhyaḥ
Genitivemoṭitavataḥ moṭitavatoḥ moṭitavatām
Locativemoṭitavati moṭitavatoḥ moṭitavatsu

Compound moṭitavat -

Adverb -moṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria