तिङन्तावली ?मुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममोटयति मोटयतः मोटयन्ति
मध्यममोटयसि मोटयथः मोटयथ
उत्तममोटयामि मोटयावः मोटयामः


आत्मनेपदेएकद्विबहु
प्रथममोटयते मोटयेते मोटयन्ते
मध्यममोटयसे मोटयेथे मोटयध्वे
उत्तममोटये मोटयावहे मोटयामहे


कर्मणिएकद्विबहु
प्रथममोट्यते मोट्येते मोट्यन्ते
मध्यममोट्यसे मोट्येथे मोट्यध्वे
उत्तममोट्ये मोट्यावहे मोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमोटयत् अमोटयताम् अमोटयन्
मध्यमअमोटयः अमोटयतम् अमोटयत
उत्तमअमोटयम् अमोटयाव अमोटयाम


आत्मनेपदेएकद्विबहु
प्रथमअमोटयत अमोटयेताम् अमोटयन्त
मध्यमअमोटयथाः अमोटयेथाम् अमोटयध्वम्
उत्तमअमोटये अमोटयावहि अमोटयामहि


कर्मणिएकद्विबहु
प्रथमअमोट्यत अमोट्येताम् अमोट्यन्त
मध्यमअमोट्यथाः अमोट्येथाम् अमोट्यध्वम्
उत्तमअमोट्ये अमोट्यावहि अमोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममोटयेत् मोटयेताम् मोटयेयुः
मध्यममोटयेः मोटयेतम् मोटयेत
उत्तममोटयेयम् मोटयेव मोटयेम


आत्मनेपदेएकद्विबहु
प्रथममोटयेत मोटयेयाताम् मोटयेरन्
मध्यममोटयेथाः मोटयेयाथाम् मोटयेध्वम्
उत्तममोटयेय मोटयेवहि मोटयेमहि


कर्मणिएकद्विबहु
प्रथममोट्येत मोट्येयाताम् मोट्येरन्
मध्यममोट्येथाः मोट्येयाथाम् मोट्येध्वम्
उत्तममोट्येय मोट्येवहि मोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममोटयतु मोटयताम् मोटयन्तु
मध्यममोटय मोटयतम् मोटयत
उत्तममोटयानि मोटयाव मोटयाम


आत्मनेपदेएकद्विबहु
प्रथममोटयताम् मोटयेताम् मोटयन्ताम्
मध्यममोटयस्व मोटयेथाम् मोटयध्वम्
उत्तममोटयै मोटयावहै मोटयामहै


कर्मणिएकद्विबहु
प्रथममोट्यताम् मोट्येताम् मोट्यन्ताम्
मध्यममोट्यस्व मोट्येथाम् मोट्यध्वम्
उत्तममोट्यै मोट्यावहै मोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममोटयिष्यति मोटयिष्यतः मोटयिष्यन्ति
मध्यममोटयिष्यसि मोटयिष्यथः मोटयिष्यथ
उत्तममोटयिष्यामि मोटयिष्यावः मोटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममोटयिष्यते मोटयिष्येते मोटयिष्यन्ते
मध्यममोटयिष्यसे मोटयिष्येथे मोटयिष्यध्वे
उत्तममोटयिष्ये मोटयिष्यावहे मोटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममोटयिता मोटयितारौ मोटयितारः
मध्यममोटयितासि मोटयितास्थः मोटयितास्थ
उत्तममोटयितास्मि मोटयितास्वः मोटयितास्मः

कृदन्त

क्त
मोटित m. n. मोटिता f.

क्तवतु
मोटितवत् m. n. मोटितवती f.

शतृ
मोटयत् m. n. मोटयन्ती f.

शानच्
मोटयमान m. n. मोटयमाना f.

शानच् कर्मणि
मोट्यमान m. n. मोट्यमाना f.

लुडादेश पर
मोटयिष्यत् m. n. मोटयिष्यन्ती f.

लुडादेश आत्म
मोटयिष्यमाण m. n. मोटयिष्यमाणा f.

तव्य
मोटयितव्य m. n. मोटयितव्या f.

यत्
मोट्य m. n. मोट्या f.

अनीयर्
मोटनीय m. n. मोटनीया f.

अव्यय

तुमुन्
मोटयितुम्

क्त्वा
मोटयित्वा

ल्यप्
॰मोटय्य

लिट्
मोटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria