Declension table of ?moṭitā

Deva

FeminineSingularDualPlural
Nominativemoṭitā moṭite moṭitāḥ
Vocativemoṭite moṭite moṭitāḥ
Accusativemoṭitām moṭite moṭitāḥ
Instrumentalmoṭitayā moṭitābhyām moṭitābhiḥ
Dativemoṭitāyai moṭitābhyām moṭitābhyaḥ
Ablativemoṭitāyāḥ moṭitābhyām moṭitābhyaḥ
Genitivemoṭitāyāḥ moṭitayoḥ moṭitānām
Locativemoṭitāyām moṭitayoḥ moṭitāsu

Adverb -moṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria