Declension table of ?moṭya

Deva

NeuterSingularDualPlural
Nominativemoṭyam moṭye moṭyāni
Vocativemoṭya moṭye moṭyāni
Accusativemoṭyam moṭye moṭyāni
Instrumentalmoṭyena moṭyābhyām moṭyaiḥ
Dativemoṭyāya moṭyābhyām moṭyebhyaḥ
Ablativemoṭyāt moṭyābhyām moṭyebhyaḥ
Genitivemoṭyasya moṭyayoḥ moṭyānām
Locativemoṭye moṭyayoḥ moṭyeṣu

Compound moṭya -

Adverb -moṭyam -moṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria