Declension table of ?moṭita

Deva

MasculineSingularDualPlural
Nominativemoṭitaḥ moṭitau moṭitāḥ
Vocativemoṭita moṭitau moṭitāḥ
Accusativemoṭitam moṭitau moṭitān
Instrumentalmoṭitena moṭitābhyām moṭitaiḥ moṭitebhiḥ
Dativemoṭitāya moṭitābhyām moṭitebhyaḥ
Ablativemoṭitāt moṭitābhyām moṭitebhyaḥ
Genitivemoṭitasya moṭitayoḥ moṭitānām
Locativemoṭite moṭitayoḥ moṭiteṣu

Compound moṭita -

Adverb -moṭitam -moṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria