Declension table of ?moṭita

Deva

NeuterSingularDualPlural
Nominativemoṭitam moṭite moṭitāni
Vocativemoṭita moṭite moṭitāni
Accusativemoṭitam moṭite moṭitāni
Instrumentalmoṭitena moṭitābhyām moṭitaiḥ
Dativemoṭitāya moṭitābhyām moṭitebhyaḥ
Ablativemoṭitāt moṭitābhyām moṭitebhyaḥ
Genitivemoṭitasya moṭitayoḥ moṭitānām
Locativemoṭite moṭitayoḥ moṭiteṣu

Compound moṭita -

Adverb -moṭitam -moṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria