Declension table of ?moṭanīya

Deva

NeuterSingularDualPlural
Nominativemoṭanīyam moṭanīye moṭanīyāni
Vocativemoṭanīya moṭanīye moṭanīyāni
Accusativemoṭanīyam moṭanīye moṭanīyāni
Instrumentalmoṭanīyena moṭanīyābhyām moṭanīyaiḥ
Dativemoṭanīyāya moṭanīyābhyām moṭanīyebhyaḥ
Ablativemoṭanīyāt moṭanīyābhyām moṭanīyebhyaḥ
Genitivemoṭanīyasya moṭanīyayoḥ moṭanīyānām
Locativemoṭanīye moṭanīyayoḥ moṭanīyeṣu

Compound moṭanīya -

Adverb -moṭanīyam -moṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria