Declension table of ?moṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemoṭayiṣyantī moṭayiṣyantyau moṭayiṣyantyaḥ
Vocativemoṭayiṣyanti moṭayiṣyantyau moṭayiṣyantyaḥ
Accusativemoṭayiṣyantīm moṭayiṣyantyau moṭayiṣyantīḥ
Instrumentalmoṭayiṣyantyā moṭayiṣyantībhyām moṭayiṣyantībhiḥ
Dativemoṭayiṣyantyai moṭayiṣyantībhyām moṭayiṣyantībhyaḥ
Ablativemoṭayiṣyantyāḥ moṭayiṣyantībhyām moṭayiṣyantībhyaḥ
Genitivemoṭayiṣyantyāḥ moṭayiṣyantyoḥ moṭayiṣyantīnām
Locativemoṭayiṣyantyām moṭayiṣyantyoḥ moṭayiṣyantīṣu

Compound moṭayiṣyanti - moṭayiṣyantī -

Adverb -moṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria