Declension table of ?moṭyamāna

Deva

MasculineSingularDualPlural
Nominativemoṭyamānaḥ moṭyamānau moṭyamānāḥ
Vocativemoṭyamāna moṭyamānau moṭyamānāḥ
Accusativemoṭyamānam moṭyamānau moṭyamānān
Instrumentalmoṭyamānena moṭyamānābhyām moṭyamānaiḥ moṭyamānebhiḥ
Dativemoṭyamānāya moṭyamānābhyām moṭyamānebhyaḥ
Ablativemoṭyamānāt moṭyamānābhyām moṭyamānebhyaḥ
Genitivemoṭyamānasya moṭyamānayoḥ moṭyamānānām
Locativemoṭyamāne moṭyamānayoḥ moṭyamāneṣu

Compound moṭyamāna -

Adverb -moṭyamānam -moṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria