Conjugation tables of ?maṅgh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṅghāmi maṅghāvaḥ maṅghāmaḥ
Secondmaṅghasi maṅghathaḥ maṅghatha
Thirdmaṅghati maṅghataḥ maṅghanti


MiddleSingularDualPlural
Firstmaṅghe maṅghāvahe maṅghāmahe
Secondmaṅghase maṅghethe maṅghadhve
Thirdmaṅghate maṅghete maṅghante


PassiveSingularDualPlural
Firstmaṅghye maṅghyāvahe maṅghyāmahe
Secondmaṅghyase maṅghyethe maṅghyadhve
Thirdmaṅghyate maṅghyete maṅghyante


Imperfect

ActiveSingularDualPlural
Firstamaṅgham amaṅghāva amaṅghāma
Secondamaṅghaḥ amaṅghatam amaṅghata
Thirdamaṅghat amaṅghatām amaṅghan


MiddleSingularDualPlural
Firstamaṅghe amaṅghāvahi amaṅghāmahi
Secondamaṅghathāḥ amaṅghethām amaṅghadhvam
Thirdamaṅghata amaṅghetām amaṅghanta


PassiveSingularDualPlural
Firstamaṅghye amaṅghyāvahi amaṅghyāmahi
Secondamaṅghyathāḥ amaṅghyethām amaṅghyadhvam
Thirdamaṅghyata amaṅghyetām amaṅghyanta


Optative

ActiveSingularDualPlural
Firstmaṅgheyam maṅgheva maṅghema
Secondmaṅgheḥ maṅghetam maṅgheta
Thirdmaṅghet maṅghetām maṅgheyuḥ


MiddleSingularDualPlural
Firstmaṅgheya maṅghevahi maṅghemahi
Secondmaṅghethāḥ maṅgheyāthām maṅghedhvam
Thirdmaṅgheta maṅgheyātām maṅgheran


PassiveSingularDualPlural
Firstmaṅghyeya maṅghyevahi maṅghyemahi
Secondmaṅghyethāḥ maṅghyeyāthām maṅghyedhvam
Thirdmaṅghyeta maṅghyeyātām maṅghyeran


Imperative

ActiveSingularDualPlural
Firstmaṅghāni maṅghāva maṅghāma
Secondmaṅgha maṅghatam maṅghata
Thirdmaṅghatu maṅghatām maṅghantu


MiddleSingularDualPlural
Firstmaṅghai maṅghāvahai maṅghāmahai
Secondmaṅghasva maṅghethām maṅghadhvam
Thirdmaṅghatām maṅghetām maṅghantām


PassiveSingularDualPlural
Firstmaṅghyai maṅghyāvahai maṅghyāmahai
Secondmaṅghyasva maṅghyethām maṅghyadhvam
Thirdmaṅghyatām maṅghyetām maṅghyantām


Future

ActiveSingularDualPlural
Firstmaṅghiṣyāmi maṅghiṣyāvaḥ maṅghiṣyāmaḥ
Secondmaṅghiṣyasi maṅghiṣyathaḥ maṅghiṣyatha
Thirdmaṅghiṣyati maṅghiṣyataḥ maṅghiṣyanti


MiddleSingularDualPlural
Firstmaṅghiṣye maṅghiṣyāvahe maṅghiṣyāmahe
Secondmaṅghiṣyase maṅghiṣyethe maṅghiṣyadhve
Thirdmaṅghiṣyate maṅghiṣyete maṅghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṅghitāsmi maṅghitāsvaḥ maṅghitāsmaḥ
Secondmaṅghitāsi maṅghitāsthaḥ maṅghitāstha
Thirdmaṅghitā maṅghitārau maṅghitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamaṅgha mamaṅghiva mamaṅghima
Secondmamaṅghitha mamaṅghathuḥ mamaṅgha
Thirdmamaṅgha mamaṅghatuḥ mamaṅghuḥ


MiddleSingularDualPlural
Firstmamaṅghe mamaṅghivahe mamaṅghimahe
Secondmamaṅghiṣe mamaṅghāthe mamaṅghidhve
Thirdmamaṅghe mamaṅghāte mamaṅghire


Benedictive

ActiveSingularDualPlural
Firstmaṅghyāsam maṅghyāsva maṅghyāsma
Secondmaṅghyāḥ maṅghyāstam maṅghyāsta
Thirdmaṅghyāt maṅghyāstām maṅghyāsuḥ

Participles

Past Passive Participle
maṅghita m. n. maṅghitā f.

Past Active Participle
maṅghitavat m. n. maṅghitavatī f.

Present Active Participle
maṅghat m. n. maṅghantī f.

Present Middle Participle
maṅghamāna m. n. maṅghamānā f.

Present Passive Participle
maṅghyamāna m. n. maṅghyamānā f.

Future Active Participle
maṅghiṣyat m. n. maṅghiṣyantī f.

Future Middle Participle
maṅghiṣyamāṇa m. n. maṅghiṣyamāṇā f.

Future Passive Participle
maṅghitavya m. n. maṅghitavyā f.

Future Passive Participle
maṅghya m. n. maṅghyā f.

Future Passive Participle
maṅghanīya m. n. maṅghanīyā f.

Perfect Active Participle
mamaṅghvas m. n. mamaṅghuṣī f.

Perfect Middle Participle
mamaṅghāna m. n. mamaṅghānā f.

Indeclinable forms

Infinitive
maṅghitum

Absolutive
maṅghitvā

Absolutive
-maṅghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria