Declension table of ?maṅghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṅghiṣyamāṇā maṅghiṣyamāṇe maṅghiṣyamāṇāḥ
Vocativemaṅghiṣyamāṇe maṅghiṣyamāṇe maṅghiṣyamāṇāḥ
Accusativemaṅghiṣyamāṇām maṅghiṣyamāṇe maṅghiṣyamāṇāḥ
Instrumentalmaṅghiṣyamāṇayā maṅghiṣyamāṇābhyām maṅghiṣyamāṇābhiḥ
Dativemaṅghiṣyamāṇāyai maṅghiṣyamāṇābhyām maṅghiṣyamāṇābhyaḥ
Ablativemaṅghiṣyamāṇāyāḥ maṅghiṣyamāṇābhyām maṅghiṣyamāṇābhyaḥ
Genitivemaṅghiṣyamāṇāyāḥ maṅghiṣyamāṇayoḥ maṅghiṣyamāṇānām
Locativemaṅghiṣyamāṇāyām maṅghiṣyamāṇayoḥ maṅghiṣyamāṇāsu

Adverb -maṅghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria