Declension table of ?maṅghyamānā

Deva

FeminineSingularDualPlural
Nominativemaṅghyamānā maṅghyamāne maṅghyamānāḥ
Vocativemaṅghyamāne maṅghyamāne maṅghyamānāḥ
Accusativemaṅghyamānām maṅghyamāne maṅghyamānāḥ
Instrumentalmaṅghyamānayā maṅghyamānābhyām maṅghyamānābhiḥ
Dativemaṅghyamānāyai maṅghyamānābhyām maṅghyamānābhyaḥ
Ablativemaṅghyamānāyāḥ maṅghyamānābhyām maṅghyamānābhyaḥ
Genitivemaṅghyamānāyāḥ maṅghyamānayoḥ maṅghyamānānām
Locativemaṅghyamānāyām maṅghyamānayoḥ maṅghyamānāsu

Adverb -maṅghyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria