Declension table of ?maṅghya

Deva

NeuterSingularDualPlural
Nominativemaṅghyam maṅghye maṅghyāni
Vocativemaṅghya maṅghye maṅghyāni
Accusativemaṅghyam maṅghye maṅghyāni
Instrumentalmaṅghyena maṅghyābhyām maṅghyaiḥ
Dativemaṅghyāya maṅghyābhyām maṅghyebhyaḥ
Ablativemaṅghyāt maṅghyābhyām maṅghyebhyaḥ
Genitivemaṅghyasya maṅghyayoḥ maṅghyānām
Locativemaṅghye maṅghyayoḥ maṅghyeṣu

Compound maṅghya -

Adverb -maṅghyam -maṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria