Declension table of ?maṅghamāna

Deva

NeuterSingularDualPlural
Nominativemaṅghamānam maṅghamāne maṅghamānāni
Vocativemaṅghamāna maṅghamāne maṅghamānāni
Accusativemaṅghamānam maṅghamāne maṅghamānāni
Instrumentalmaṅghamānena maṅghamānābhyām maṅghamānaiḥ
Dativemaṅghamānāya maṅghamānābhyām maṅghamānebhyaḥ
Ablativemaṅghamānāt maṅghamānābhyām maṅghamānebhyaḥ
Genitivemaṅghamānasya maṅghamānayoḥ maṅghamānānām
Locativemaṅghamāne maṅghamānayoḥ maṅghamāneṣu

Compound maṅghamāna -

Adverb -maṅghamānam -maṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria