Declension table of ?maṅghya

Deva

MasculineSingularDualPlural
Nominativemaṅghyaḥ maṅghyau maṅghyāḥ
Vocativemaṅghya maṅghyau maṅghyāḥ
Accusativemaṅghyam maṅghyau maṅghyān
Instrumentalmaṅghyena maṅghyābhyām maṅghyaiḥ maṅghyebhiḥ
Dativemaṅghyāya maṅghyābhyām maṅghyebhyaḥ
Ablativemaṅghyāt maṅghyābhyām maṅghyebhyaḥ
Genitivemaṅghyasya maṅghyayoḥ maṅghyānām
Locativemaṅghye maṅghyayoḥ maṅghyeṣu

Compound maṅghya -

Adverb -maṅghyam -maṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria