Declension table of ?maṅghita

Deva

MasculineSingularDualPlural
Nominativemaṅghitaḥ maṅghitau maṅghitāḥ
Vocativemaṅghita maṅghitau maṅghitāḥ
Accusativemaṅghitam maṅghitau maṅghitān
Instrumentalmaṅghitena maṅghitābhyām maṅghitaiḥ maṅghitebhiḥ
Dativemaṅghitāya maṅghitābhyām maṅghitebhyaḥ
Ablativemaṅghitāt maṅghitābhyām maṅghitebhyaḥ
Genitivemaṅghitasya maṅghitayoḥ maṅghitānām
Locativemaṅghite maṅghitayoḥ maṅghiteṣu

Compound maṅghita -

Adverb -maṅghitam -maṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria