Declension table of ?maṅghitavya

Deva

NeuterSingularDualPlural
Nominativemaṅghitavyam maṅghitavye maṅghitavyāni
Vocativemaṅghitavya maṅghitavye maṅghitavyāni
Accusativemaṅghitavyam maṅghitavye maṅghitavyāni
Instrumentalmaṅghitavyena maṅghitavyābhyām maṅghitavyaiḥ
Dativemaṅghitavyāya maṅghitavyābhyām maṅghitavyebhyaḥ
Ablativemaṅghitavyāt maṅghitavyābhyām maṅghitavyebhyaḥ
Genitivemaṅghitavyasya maṅghitavyayoḥ maṅghitavyānām
Locativemaṅghitavye maṅghitavyayoḥ maṅghitavyeṣu

Compound maṅghitavya -

Adverb -maṅghitavyam -maṅghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria