Declension table of ?maṅghanīya

Deva

NeuterSingularDualPlural
Nominativemaṅghanīyam maṅghanīye maṅghanīyāni
Vocativemaṅghanīya maṅghanīye maṅghanīyāni
Accusativemaṅghanīyam maṅghanīye maṅghanīyāni
Instrumentalmaṅghanīyena maṅghanīyābhyām maṅghanīyaiḥ
Dativemaṅghanīyāya maṅghanīyābhyām maṅghanīyebhyaḥ
Ablativemaṅghanīyāt maṅghanīyābhyām maṅghanīyebhyaḥ
Genitivemaṅghanīyasya maṅghanīyayoḥ maṅghanīyānām
Locativemaṅghanīye maṅghanīyayoḥ maṅghanīyeṣu

Compound maṅghanīya -

Adverb -maṅghanīyam -maṅghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria