Declension table of ?maṅghyamāna

Deva

NeuterSingularDualPlural
Nominativemaṅghyamānam maṅghyamāne maṅghyamānāni
Vocativemaṅghyamāna maṅghyamāne maṅghyamānāni
Accusativemaṅghyamānam maṅghyamāne maṅghyamānāni
Instrumentalmaṅghyamānena maṅghyamānābhyām maṅghyamānaiḥ
Dativemaṅghyamānāya maṅghyamānābhyām maṅghyamānebhyaḥ
Ablativemaṅghyamānāt maṅghyamānābhyām maṅghyamānebhyaḥ
Genitivemaṅghyamānasya maṅghyamānayoḥ maṅghyamānānām
Locativemaṅghyamāne maṅghyamānayoḥ maṅghyamāneṣu

Compound maṅghyamāna -

Adverb -maṅghyamānam -maṅghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria