Declension table of ?mamaṅghvas

Deva

NeuterSingularDualPlural
Nominativemamaṅghvat mamaṅghuṣī mamaṅghvāṃsi
Vocativemamaṅghvat mamaṅghuṣī mamaṅghvāṃsi
Accusativemamaṅghvat mamaṅghuṣī mamaṅghvāṃsi
Instrumentalmamaṅghuṣā mamaṅghvadbhyām mamaṅghvadbhiḥ
Dativemamaṅghuṣe mamaṅghvadbhyām mamaṅghvadbhyaḥ
Ablativemamaṅghuṣaḥ mamaṅghvadbhyām mamaṅghvadbhyaḥ
Genitivemamaṅghuṣaḥ mamaṅghuṣoḥ mamaṅghuṣām
Locativemamaṅghuṣi mamaṅghuṣoḥ mamaṅghvatsu

Compound mamaṅghvat -

Adverb -mamaṅghvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria