Declension table of ?maṅghiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṅghiṣyat maṅghiṣyantī maṅghiṣyatī maṅghiṣyanti
Vocativemaṅghiṣyat maṅghiṣyantī maṅghiṣyatī maṅghiṣyanti
Accusativemaṅghiṣyat maṅghiṣyantī maṅghiṣyatī maṅghiṣyanti
Instrumentalmaṅghiṣyatā maṅghiṣyadbhyām maṅghiṣyadbhiḥ
Dativemaṅghiṣyate maṅghiṣyadbhyām maṅghiṣyadbhyaḥ
Ablativemaṅghiṣyataḥ maṅghiṣyadbhyām maṅghiṣyadbhyaḥ
Genitivemaṅghiṣyataḥ maṅghiṣyatoḥ maṅghiṣyatām
Locativemaṅghiṣyati maṅghiṣyatoḥ maṅghiṣyatsu

Adverb -maṅghiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria