Declension table of ?mamaṅghuṣī

Deva

FeminineSingularDualPlural
Nominativemamaṅghuṣī mamaṅghuṣyau mamaṅghuṣyaḥ
Vocativemamaṅghuṣi mamaṅghuṣyau mamaṅghuṣyaḥ
Accusativemamaṅghuṣīm mamaṅghuṣyau mamaṅghuṣīḥ
Instrumentalmamaṅghuṣyā mamaṅghuṣībhyām mamaṅghuṣībhiḥ
Dativemamaṅghuṣyai mamaṅghuṣībhyām mamaṅghuṣībhyaḥ
Ablativemamaṅghuṣyāḥ mamaṅghuṣībhyām mamaṅghuṣībhyaḥ
Genitivemamaṅghuṣyāḥ mamaṅghuṣyoḥ mamaṅghuṣīṇām
Locativemamaṅghuṣyām mamaṅghuṣyoḥ mamaṅghuṣīṣu

Compound mamaṅghuṣi - mamaṅghuṣī -

Adverb -mamaṅghuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria