Declension table of ?maṅghanīyā

Deva

FeminineSingularDualPlural
Nominativemaṅghanīyā maṅghanīye maṅghanīyāḥ
Vocativemaṅghanīye maṅghanīye maṅghanīyāḥ
Accusativemaṅghanīyām maṅghanīye maṅghanīyāḥ
Instrumentalmaṅghanīyayā maṅghanīyābhyām maṅghanīyābhiḥ
Dativemaṅghanīyāyai maṅghanīyābhyām maṅghanīyābhyaḥ
Ablativemaṅghanīyāyāḥ maṅghanīyābhyām maṅghanīyābhyaḥ
Genitivemaṅghanīyāyāḥ maṅghanīyayoḥ maṅghanīyānām
Locativemaṅghanīyāyām maṅghanīyayoḥ maṅghanīyāsu

Adverb -maṅghanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria