Declension table of ?maṅghita

Deva

NeuterSingularDualPlural
Nominativemaṅghitam maṅghite maṅghitāni
Vocativemaṅghita maṅghite maṅghitāni
Accusativemaṅghitam maṅghite maṅghitāni
Instrumentalmaṅghitena maṅghitābhyām maṅghitaiḥ
Dativemaṅghitāya maṅghitābhyām maṅghitebhyaḥ
Ablativemaṅghitāt maṅghitābhyām maṅghitebhyaḥ
Genitivemaṅghitasya maṅghitayoḥ maṅghitānām
Locativemaṅghite maṅghitayoḥ maṅghiteṣu

Compound maṅghita -

Adverb -maṅghitam -maṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria