Declension table of ?maṅghitā

Deva

FeminineSingularDualPlural
Nominativemaṅghitā maṅghite maṅghitāḥ
Vocativemaṅghite maṅghite maṅghitāḥ
Accusativemaṅghitām maṅghite maṅghitāḥ
Instrumentalmaṅghitayā maṅghitābhyām maṅghitābhiḥ
Dativemaṅghitāyai maṅghitābhyām maṅghitābhyaḥ
Ablativemaṅghitāyāḥ maṅghitābhyām maṅghitābhyaḥ
Genitivemaṅghitāyāḥ maṅghitayoḥ maṅghitānām
Locativemaṅghitāyām maṅghitayoḥ maṅghitāsu

Adverb -maṅghitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria