Conjugation tables of ?kāṃs

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkāṃsāmi kāṃsāvaḥ kāṃsāmaḥ
Secondkāṃsasi kāṃsathaḥ kāṃsatha
Thirdkāṃsati kāṃsataḥ kāṃsanti


MiddleSingularDualPlural
Firstkāṃse kāṃsāvahe kāṃsāmahe
Secondkāṃsase kāṃsethe kāṃsadhve
Thirdkāṃsate kāṃsete kāṃsante


PassiveSingularDualPlural
Firstkāṃsye kāṃsyāvahe kāṃsyāmahe
Secondkāṃsyase kāṃsyethe kāṃsyadhve
Thirdkāṃsyate kāṃsyete kāṃsyante


Imperfect

ActiveSingularDualPlural
Firstakāṃsam akāṃsāva akāṃsāma
Secondakāṃsaḥ akāṃsatam akāṃsata
Thirdakāṃsat akāṃsatām akāṃsan


MiddleSingularDualPlural
Firstakāṃse akāṃsāvahi akāṃsāmahi
Secondakāṃsathāḥ akāṃsethām akāṃsadhvam
Thirdakāṃsata akāṃsetām akāṃsanta


PassiveSingularDualPlural
Firstakāṃsye akāṃsyāvahi akāṃsyāmahi
Secondakāṃsyathāḥ akāṃsyethām akāṃsyadhvam
Thirdakāṃsyata akāṃsyetām akāṃsyanta


Optative

ActiveSingularDualPlural
Firstkāṃseyam kāṃseva kāṃsema
Secondkāṃseḥ kāṃsetam kāṃseta
Thirdkāṃset kāṃsetām kāṃseyuḥ


MiddleSingularDualPlural
Firstkāṃseya kāṃsevahi kāṃsemahi
Secondkāṃsethāḥ kāṃseyāthām kāṃsedhvam
Thirdkāṃseta kāṃseyātām kāṃseran


PassiveSingularDualPlural
Firstkāṃsyeya kāṃsyevahi kāṃsyemahi
Secondkāṃsyethāḥ kāṃsyeyāthām kāṃsyedhvam
Thirdkāṃsyeta kāṃsyeyātām kāṃsyeran


Imperative

ActiveSingularDualPlural
Firstkāṃsāni kāṃsāva kāṃsāma
Secondkāṃsa kāṃsatam kāṃsata
Thirdkāṃsatu kāṃsatām kāṃsantu


MiddleSingularDualPlural
Firstkāṃsai kāṃsāvahai kāṃsāmahai
Secondkāṃsasva kāṃsethām kāṃsadhvam
Thirdkāṃsatām kāṃsetām kāṃsantām


PassiveSingularDualPlural
Firstkāṃsyai kāṃsyāvahai kāṃsyāmahai
Secondkāṃsyasva kāṃsyethām kāṃsyadhvam
Thirdkāṃsyatām kāṃsyetām kāṃsyantām


Future

ActiveSingularDualPlural
Firstkāṃsiṣyāmi kāṃsiṣyāvaḥ kāṃsiṣyāmaḥ
Secondkāṃsiṣyasi kāṃsiṣyathaḥ kāṃsiṣyatha
Thirdkāṃsiṣyati kāṃsiṣyataḥ kāṃsiṣyanti


MiddleSingularDualPlural
Firstkāṃsiṣye kāṃsiṣyāvahe kāṃsiṣyāmahe
Secondkāṃsiṣyase kāṃsiṣyethe kāṃsiṣyadhve
Thirdkāṃsiṣyate kāṃsiṣyete kāṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāṃsitāsmi kāṃsitāsvaḥ kāṃsitāsmaḥ
Secondkāṃsitāsi kāṃsitāsthaḥ kāṃsitāstha
Thirdkāṃsitā kāṃsitārau kāṃsitāraḥ


Perfect

ActiveSingularDualPlural
Firstcakāṃsa cakāṃsiva cakāṃsima
Secondcakāṃsitha cakāṃsathuḥ cakāṃsa
Thirdcakāṃsa cakāṃsatuḥ cakāṃsuḥ


MiddleSingularDualPlural
Firstcakāṃse cakāṃsivahe cakāṃsimahe
Secondcakāṃsiṣe cakāṃsāthe cakāṃsidhve
Thirdcakāṃse cakāṃsāte cakāṃsire


Benedictive

ActiveSingularDualPlural
Firstkāṃsyāsam kāṃsyāsva kāṃsyāsma
Secondkāṃsyāḥ kāṃsyāstam kāṃsyāsta
Thirdkāṃsyāt kāṃsyāstām kāṃsyāsuḥ

Participles

Past Passive Participle
kāṃsita m. n. kāṃsitā f.

Past Active Participle
kāṃsitavat m. n. kāṃsitavatī f.

Present Active Participle
kāṃsat m. n. kāṃsantī f.

Present Middle Participle
kāṃsamāna m. n. kāṃsamānā f.

Present Passive Participle
kāṃsyamāna m. n. kāṃsyamānā f.

Future Active Participle
kāṃsiṣyat m. n. kāṃsiṣyantī f.

Future Middle Participle
kāṃsiṣyamāṇa m. n. kāṃsiṣyamāṇā f.

Future Passive Participle
kāṃsitavya m. n. kāṃsitavyā f.

Future Passive Participle
kāṃsya m. n. kāṃsyā f.

Future Passive Participle
kāṃsanīya m. n. kāṃsanīyā f.

Perfect Active Participle
cakāṃsvas m. n. cakāṃsuṣī f.

Perfect Middle Participle
cakāṃsāna m. n. cakāṃsānā f.

Indeclinable forms

Infinitive
kāṃsitum

Absolutive
kāṃsitvā

Absolutive
-kāṃsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria