Declension table of ?kāṃsyamāna

Deva

MasculineSingularDualPlural
Nominativekāṃsyamānaḥ kāṃsyamānau kāṃsyamānāḥ
Vocativekāṃsyamāna kāṃsyamānau kāṃsyamānāḥ
Accusativekāṃsyamānam kāṃsyamānau kāṃsyamānān
Instrumentalkāṃsyamānena kāṃsyamānābhyām kāṃsyamānaiḥ kāṃsyamānebhiḥ
Dativekāṃsyamānāya kāṃsyamānābhyām kāṃsyamānebhyaḥ
Ablativekāṃsyamānāt kāṃsyamānābhyām kāṃsyamānebhyaḥ
Genitivekāṃsyamānasya kāṃsyamānayoḥ kāṃsyamānānām
Locativekāṃsyamāne kāṃsyamānayoḥ kāṃsyamāneṣu

Compound kāṃsyamāna -

Adverb -kāṃsyamānam -kāṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria