Declension table of ?kāṃsiṣyantī

Deva

FeminineSingularDualPlural
Nominativekāṃsiṣyantī kāṃsiṣyantyau kāṃsiṣyantyaḥ
Vocativekāṃsiṣyanti kāṃsiṣyantyau kāṃsiṣyantyaḥ
Accusativekāṃsiṣyantīm kāṃsiṣyantyau kāṃsiṣyantīḥ
Instrumentalkāṃsiṣyantyā kāṃsiṣyantībhyām kāṃsiṣyantībhiḥ
Dativekāṃsiṣyantyai kāṃsiṣyantībhyām kāṃsiṣyantībhyaḥ
Ablativekāṃsiṣyantyāḥ kāṃsiṣyantībhyām kāṃsiṣyantībhyaḥ
Genitivekāṃsiṣyantyāḥ kāṃsiṣyantyoḥ kāṃsiṣyantīnām
Locativekāṃsiṣyantyām kāṃsiṣyantyoḥ kāṃsiṣyantīṣu

Compound kāṃsiṣyanti - kāṃsiṣyantī -

Adverb -kāṃsiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria