Declension table of ?cakāṃsvas

Deva

NeuterSingularDualPlural
Nominativecakāṃsvat cakāṃsuṣī cakāṃsvāṃsi
Vocativecakāṃsvat cakāṃsuṣī cakāṃsvāṃsi
Accusativecakāṃsvat cakāṃsuṣī cakāṃsvāṃsi
Instrumentalcakāṃsuṣā cakāṃsvadbhyām cakāṃsvadbhiḥ
Dativecakāṃsuṣe cakāṃsvadbhyām cakāṃsvadbhyaḥ
Ablativecakāṃsuṣaḥ cakāṃsvadbhyām cakāṃsvadbhyaḥ
Genitivecakāṃsuṣaḥ cakāṃsuṣoḥ cakāṃsuṣām
Locativecakāṃsuṣi cakāṃsuṣoḥ cakāṃsvatsu

Compound cakāṃsvat -

Adverb -cakāṃsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria