Declension table of ?cakāṃsuṣī

Deva

FeminineSingularDualPlural
Nominativecakāṃsuṣī cakāṃsuṣyau cakāṃsuṣyaḥ
Vocativecakāṃsuṣi cakāṃsuṣyau cakāṃsuṣyaḥ
Accusativecakāṃsuṣīm cakāṃsuṣyau cakāṃsuṣīḥ
Instrumentalcakāṃsuṣyā cakāṃsuṣībhyām cakāṃsuṣībhiḥ
Dativecakāṃsuṣyai cakāṃsuṣībhyām cakāṃsuṣībhyaḥ
Ablativecakāṃsuṣyāḥ cakāṃsuṣībhyām cakāṃsuṣībhyaḥ
Genitivecakāṃsuṣyāḥ cakāṃsuṣyoḥ cakāṃsuṣīṇām
Locativecakāṃsuṣyām cakāṃsuṣyoḥ cakāṃsuṣīṣu

Compound cakāṃsuṣi - cakāṃsuṣī -

Adverb -cakāṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria