Declension table of ?kāṃsyamāna

Deva

NeuterSingularDualPlural
Nominativekāṃsyamānam kāṃsyamāne kāṃsyamānāni
Vocativekāṃsyamāna kāṃsyamāne kāṃsyamānāni
Accusativekāṃsyamānam kāṃsyamāne kāṃsyamānāni
Instrumentalkāṃsyamānena kāṃsyamānābhyām kāṃsyamānaiḥ
Dativekāṃsyamānāya kāṃsyamānābhyām kāṃsyamānebhyaḥ
Ablativekāṃsyamānāt kāṃsyamānābhyām kāṃsyamānebhyaḥ
Genitivekāṃsyamānasya kāṃsyamānayoḥ kāṃsyamānānām
Locativekāṃsyamāne kāṃsyamānayoḥ kāṃsyamāneṣu

Compound kāṃsyamāna -

Adverb -kāṃsyamānam -kāṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria