Declension table of ?kāṃsitavya

Deva

MasculineSingularDualPlural
Nominativekāṃsitavyaḥ kāṃsitavyau kāṃsitavyāḥ
Vocativekāṃsitavya kāṃsitavyau kāṃsitavyāḥ
Accusativekāṃsitavyam kāṃsitavyau kāṃsitavyān
Instrumentalkāṃsitavyena kāṃsitavyābhyām kāṃsitavyaiḥ kāṃsitavyebhiḥ
Dativekāṃsitavyāya kāṃsitavyābhyām kāṃsitavyebhyaḥ
Ablativekāṃsitavyāt kāṃsitavyābhyām kāṃsitavyebhyaḥ
Genitivekāṃsitavyasya kāṃsitavyayoḥ kāṃsitavyānām
Locativekāṃsitavye kāṃsitavyayoḥ kāṃsitavyeṣu

Compound kāṃsitavya -

Adverb -kāṃsitavyam -kāṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria