Declension table of ?kāṃsat

Deva

MasculineSingularDualPlural
Nominativekāṃsan kāṃsantau kāṃsantaḥ
Vocativekāṃsan kāṃsantau kāṃsantaḥ
Accusativekāṃsantam kāṃsantau kāṃsataḥ
Instrumentalkāṃsatā kāṃsadbhyām kāṃsadbhiḥ
Dativekāṃsate kāṃsadbhyām kāṃsadbhyaḥ
Ablativekāṃsataḥ kāṃsadbhyām kāṃsadbhyaḥ
Genitivekāṃsataḥ kāṃsatoḥ kāṃsatām
Locativekāṃsati kāṃsatoḥ kāṃsatsu

Compound kāṃsat -

Adverb -kāṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria