Declension table of ?kāṃsiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāṃsiṣyamāṇam kāṃsiṣyamāṇe kāṃsiṣyamāṇāni
Vocativekāṃsiṣyamāṇa kāṃsiṣyamāṇe kāṃsiṣyamāṇāni
Accusativekāṃsiṣyamāṇam kāṃsiṣyamāṇe kāṃsiṣyamāṇāni
Instrumentalkāṃsiṣyamāṇena kāṃsiṣyamāṇābhyām kāṃsiṣyamāṇaiḥ
Dativekāṃsiṣyamāṇāya kāṃsiṣyamāṇābhyām kāṃsiṣyamāṇebhyaḥ
Ablativekāṃsiṣyamāṇāt kāṃsiṣyamāṇābhyām kāṃsiṣyamāṇebhyaḥ
Genitivekāṃsiṣyamāṇasya kāṃsiṣyamāṇayoḥ kāṃsiṣyamāṇānām
Locativekāṃsiṣyamāṇe kāṃsiṣyamāṇayoḥ kāṃsiṣyamāṇeṣu

Compound kāṃsiṣyamāṇa -

Adverb -kāṃsiṣyamāṇam -kāṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria