Declension table of ?kāṃsitavat

Deva

MasculineSingularDualPlural
Nominativekāṃsitavān kāṃsitavantau kāṃsitavantaḥ
Vocativekāṃsitavan kāṃsitavantau kāṃsitavantaḥ
Accusativekāṃsitavantam kāṃsitavantau kāṃsitavataḥ
Instrumentalkāṃsitavatā kāṃsitavadbhyām kāṃsitavadbhiḥ
Dativekāṃsitavate kāṃsitavadbhyām kāṃsitavadbhyaḥ
Ablativekāṃsitavataḥ kāṃsitavadbhyām kāṃsitavadbhyaḥ
Genitivekāṃsitavataḥ kāṃsitavatoḥ kāṃsitavatām
Locativekāṃsitavati kāṃsitavatoḥ kāṃsitavatsu

Compound kāṃsitavat -

Adverb -kāṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria